पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहाणां च गतिस्तात तयोर्योगो विचिन्त्यताम् । ऋक्षयोगं गोत्रयोगं पश्य विप्र बलाबलम् ।। १४२ ।। इति राज्ञो वचः शृत्वा सुराचार्यः ससंभ्रभम् । छायाशास्त्रविधानज्ञो बकुलां वाक्यमब्रवीत् ।। १४३ ।। शुकदेवजी के वचनको सुनकर व राजा आनन्दसे भर मृया । व्यासके वचनको सुनकर प्रणाओं के स्वामी राजाने बहुत प्रशंसा की और कहा कि हे व्यासपुत्र ! मैं अपवेको कृतार्थे भानता हूँ और आपको प्रणाम है । हे तात ! अब ग्रहोंकी गति और उनझे योगका विचार कीजिये ! हे विप्र! नक्षत्रोंका योग, गोत्रका योग, एवं बलइवल देखिये । इस प्रकार राजाने वचन सुनकर छायाशास्त्रके बिधान जाननेवाले, देवताओं के गुरु बृहस्पति शीघ्र ही बकुलासे यह [१४३) गुरुकृत पद्मावती-श्रीनिवासमिवाहयोगाद्यानुकूल्थविचार बृहस्पतिरुवाच गोत्रं श्रीवेङ्कटेशस्य तन्नामाऽचक्ष्व भामिनि ! । नक्षत्रं च वरारोहे ! कथ्यतामिति चाब्रवीत् ।। सा तस्य वचनं शृत्वा किञ्चित्कोान्विताऽब्रवीत् ।। १४४ ।। पश्यावती और श्रीनिवास के विवाइयोग आदि की अनुमूलताका विचार बृहस्पति बोले-हे भामिनि । श्रीवेङ्कटेशछे गोत्र और उनके नाम बताओ, और हे वरारोहे ! उनके नक्षत भी कहो । बकुला उनके वचनक्षी सुनक्षर कुछ क्रोधसे बोली । (१४४) कुलोवाच ब्राह्मणाः सत्यसम्यन्नाः कलौ मिथ्याप्रवादिनः । जानन्तोऽपि महाराज! न बदन्ति हिताहितम् ।। १४५ ।।