पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

542 बकुला बोली-हे मष्टारराजा ! सत्यसे सम्पन्न छाह्यण कलियुग में िमथ्याभाषी हो गये ! भयोंकि हित और अहितको जानते हुए भी वे नहीं बताते है । (१४५) श्रीशुक उवाच अविश्वासश्च विप्रेषु क्षत्रियाणां वरानवे । धर्मोऽप्यधर्मतामेति ह्यधर्मो धर्मतो गतः ११ १४६ ।। तस्मात्त्वया महाभागे कथनीयं हिताहितम् । श्रीशुकदेवजी बोले-हे वरानने ! क्षत्रियोंका ब्राह्मणोंमें अविश्वास दे से धर्भ भी अधर्मताको प्राप्त हो गया और अधर्म धर्मताको ! अत एव हे महाभागे । तृभको हित और अति कना चाहिये । (१४६) नक्षत्रं श्रवणं तस्य गोत्रं वासिष्ठसंज्ञकम् ।। १४७ ।। ऊचुः पुरातना मत्स्यकूर्मकृष्णादिरूपिणः । बकुला बोली-उनका नक्षत्र की श्रवण औौर गोछ वासिष्ठ हैं । पुराणवे अजाननेवाले इनको भल्स्यं, कूर्म इत्यादि रूपवाले कहते हैं । (१४७) राजोवाच गोत्रमत्रेर्महाभाग नक्षत्रं मृगशीर्षकम् ।। १४८ ।। सीतासत्यादिरूपायाः पद्मावत्या विदुर्बुधाः । उभयोर्वचनं शृत्वा गुरुयगं विचिन्त्य सः । हृधोंद्रिक्तमना भूत्वा सत्यमाह महामतिः ।। १४९ ।। राजा बोले-हे मङ्काभाग! सीता सती इत्यादि के रूपवाली पावतीने गोत्र तो अत्रि और नक्षत्र मृगशीर्षक हैं. ऐसा विद्वान् बताते हैं । दोनोंके वचन सुनकर योगका विचारकर हर्ष भरे हुए महापति बृहस्पति ने सदय-सत्य कई । (१४९)