पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 54 पद्मावतीं प्रदास्यामि श्रीनिवासाय शाङ्गिणे । यूयं बन्धुगणाश्चात्र दयां कुरुत मां प्रति ।। १५६ ।। प्रतिज्ञामकरोदित्थं कन्यायै वेङ्कटेशितुः

स चोवाच महाराजो गुरुं गुरुजनप्रियः ।। १५७ ।।

राजा बोले-शाङ्गधारी श्रीनिवासको पद्मावती दूंगा, आप बन्धुगण मेरे प्रति दया कीजिये । . इस प्रकार श्रीवेङ्कटेशको कन्या देतेके लिये उस राजाचे प्रतिज्ञा की और गुरुजनों के प्यारे वह छहाराज बोले । (१५७) किं कार्य वद . विप्रेन्द्र ! सङ्कल्पानन्तरं मया । राजानमब्रवीद्राजन्नङ्गिरा देवतागुरुः ।। १५८ ।। राजा बोले-हे विप्रेन्द्र ! संकल्पडे उपरन्तु मुझे क्या करना चाहिये : हे राजन् ! देवताओंके गुरु अङ्गिरा उस राजाले बोले । (१५) बृहस्पतिरुवाच - . . विलिख्य पत्रिक राजन श्रीनिवासाय विष्णवै । विप्र प्रेषय राजेन्द्र ! तस्यागमनकारणात् ।। स्वगुरोर्वाक्यमाकण्यं राजा गुरुभभाषत ।। १५९ ।। बृहस्पति बोले-हे राजन् ! श्रीनिवास विष्णुके लिये पंखिका लिखकर, उनको बुलावें के लिये पास ब्राह्मण भेजिये । अपने गुरुके वचनको सुनकर राजाने बृहस्पतिसे कङ्का । (१५९) राजोवाच किं लेख्यं प्राकृतैर्विद्वन्नप्राकृतशरीरिणः । , तथापि लेखनीयं यत्तद्ब्रूहि गुरुसत्तम ।। १६० ।। : :