पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आकाशराजवचनं श्रुत्वा गीष्पतिरादरात् । लिखित्वा बोधयामास राज्ञस्तस्थ हात्मनः ।। १६१ ।। गुरूपदिष्टमार्गेण विलिलेख स पत्रिकाम् । राजा बोले-हे विद्वान ! अप्राकृत शरीरवालेको प्राकृत मनुरुयों द्वारा क्या लिखा जाय, तथापि हे गुरुवर ! जो कुछ लिखवे के शोग्य है तो कहिये । आकाशराजाके वचन सुन, आदरपूर्वक लिखकर बृहस्पतिजीने उस महात्मा राजाको समझाया; और गुरुके बताये हुए माईसे राजाने पत्रिका लिखी । (१६१); श्रीनिवासं प्रति वियन्नृपलिखितविवाहपत्रिकाप्रकारः अप्राकृताय नित्याय सच्चिदानन्दमूर्तये ।। १६२ ।। स्वतन्त्रायाद्वितीयायानन्तरूपाय शाङ्गिणे । भक्तप्रियाय भक्त्यैकवेद्योपादेयरूपिणे ।। १६३ ।। देवाधिदेवपूज्याय ब्रह्मपूज्याथ विष्णवे । श्रीनिवासाय कृष्णाय वेङ्कटाचलवासिने ।। १६४ ।। साङ्गस्सकैश्च वेदाचैरागमैः सपुराणकैः । अवेदितानन्तगुणकर्मणे श्रीधराय ते ।। १६५ ।। आशीर्वादं करिष्यामि बन्धुत्वात्ते सुरोत्तम । त्वत्पादपद्मसम्वीक्षाका आकृाश्नामकः ।। १६६ ।। अथ विवाह निश्चय पत्रिका हे सुरोत्तम, अप्राकृत, नित्य, सच्चिदानन्दमूर्ति, स्थतन्त, अद्वितीय, अनन्तरूप, शाङ्गंधारी, भक्तप्रिय, भक्तिट्टीछे जानने योग्य, उपादेयरूपी, देवताओं के भी देयता, पूज्य, ब्रह्मा पूज्य, विष्णु, श्रीनिवास, क्रुष्ण, श्रीवेङ्कटाचलवासी, अङ्मके साथ सब