पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

548 वेदादि, यास्तौं और पुराणों से नहीं जानते योग्य तथा अनन्त गुण और फर्मधाले । आप श्रीधरकी, तुम्हारा बन्धु इोनैके कारण, तुम्हारे कमलचरणोंके वर्छनका इच्छावाला, आकाश नामक मैं आशीर्वाद करता हूँ । (१६) त्वदाश्रयं समकाँक्षल्लेखयाम्यद्य माधव । स्त्रीपुत्रभ्रातृभिः साकं सर्वे कुशलिनो वयम् ।। १६७ ।। त्वदनुग्रहमात्रेण वसामोऽद्ध हरेः पुरे । सर्वेषां भवतां क्षेमं पत्रद्वारा निबोधय ।। १६८ ।। हे भाधव ! तुम्ारे आश्रयकी इच्छा करते हुए स्त्री, पुत, भ्रतादिकों के साथ कुशलपूर्वक हमलोग आपके अनुग्रहृशाख से ही यहाँ नारायणपुर में सुखसे रहते है। अाप अश्वे सब किसीका कुल पञ्च द्वारा बताइये । [१६८) चैत्रशुक्लत्रयोदश्यामेतत्पत्रं विलिख्यते । कन्यां पद्मावतीं तुभ्यं ददामीति मतिर्मम ।। १६९ ।। तामङ्गीकुरु गोविन्द ! विवाहविधिपूर्वकम् । शुको वेत्ति गुरुर्वेति हृदयं मम सर्वतः ।। १७० ।। मा कुरुष्वात्र सन्देहं कन्यार्थ पुरुषोत्तम । वैशाखशुक्लदशमीभृगुवारे शुभे दिवै ।। १७१ ।। बन्धुभिः सह सम्प्राप्य मामुद्धृत्य गणैः सह । हर्षेण पाणिग्रहणं कर्तव्यं मे मनोगतम् ।। १७२ ।। अधिक लेखनीयं ते किमस्ति पुरुषोत्तम । शुको वदति यत्सत्यं तत्सव कुरु केशव ।। १७३ ।। इत्याशिषः सन्तु महानुभाव ते समस्तकल्याणगुणार्णव प्रभो । नित्थाय सत्याय सुखस्वरूपिणे सयस्तलोकप्रभवे