पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशुकदेथली बोले-हे कृपासिन्धु ! आपका कार्य क्वा हो गया है, इसमें सन्देह नहीं । इस शुभ वाक्यको सुलकर श्रीकृष्ण दण्डबत प्रणम करते हुए शुकदेवजीको शालिग फर उनकी भक्तिसे प्रसन्न हो गये। और हे महापति । अत्यन्तं विचिद्ध चरिद्धवाले हरिने शुरुसे कहा । (१८२) 549 श्री श्रीनिवास उवाच---- वदन्ति लोका अनृतान् सहस्रान् विवाहकामा नरजन्मनो ये ।। १८३ ।। ते यान्ति मद्धाम किमत्र वाच्यं जगत्कुटुम्बस्थ विवाहकामे । नरो बिभर्ति स्वसुतं स्वभार्या स्वजनं गुहम् ।। १८४ ।। ब्रह्माण्डं भवनं विद्वन्ब्रह्मा मे नाभिसम्भवः । या लक्ष्मीर्मम कल्याणि ये चान्ये मस् चौरसाः ।। १८५ ।। चतुर्नवतिलक्षाणि जीवाः सन्ति ह्यसङ्ख्यकाः । एतेषां रक्षणे बद्धदीक्षोऽहं मुनिसत्तम ! ।। १८६ ।। यन्मिथ्या भाषितं स्वामिस्त्वयाऽद्य मुनिसत्तम ! ।। १८७ ।। त्वत्कृतस्योपकारस्य प्रतिदातुं न विद्यते । तथापि तव दास्यामि शरीरालिङ्गनं मुनेः ।। १८ ।। अच्छरीराइरिष्ठन्तु द विजानामि ते शुभम् । एवमुक्त्वाऽङ्गसङ्ग च तस्यादात्पुरुषोत्तमः ।। १८९ ।। श्रीनिवास बोले-जो मनुष्यके विवा से निमित्त एक सहृन्न अनृत (असत्य) बोलते है, वे भी मेरे धाभको जाते है-संसार रूपी फुटुम्बदाले के विधा के लिये तो कहना ही क्या है? मनुष्य क्षपते पुत्र, भार्या स्यजन, गृ इत्यादिका भरणपोषण