पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवाससन्निधौ वियन्नृपप्रेषितशुझेोक्तविवाहोदन्तः श्री शुक उवाच ---- राजराजेन लिखिता पत्रिका पुरुषोत्तम ।। १९४ ।। प्रोक्तं तव महाभाग! पूर्वमेवास्य कारणम् । इत्युक्तः सन् रमाकान्तः पत्रिका शिरसा दधौ ।। १९५ ।। ४ाकाशराजा द्वारा भेजा हुशा श्रीनिवास छेो प्रति विवाहका वृत्तान्त श्रीशुकदेवजी बोले-हे पुरुषोत्तम ! यह झाझाधरराषाकी लिखी हुई शुभ पत्रिका है । महाभाग ! इसका कारण मैंने आपसे पूर्व ही कहा हैं । इतना कहे जावेपर लक्ष्मीपति ३ यविष्ठाको शिरपर रखा । श्री श्रीनिवास उवाच :- कुशली वर्तते राजा भायां तस्य पतिव्रता । भ्राता तस्य महाभागः पुत्रस्तस्य विशांपतेः ।। १९६ 1; श्रीनिषांस बोले-राजा, उसकी तिन्नता स्त्री, भाई, भहाभाग पुढ इत्यादि (१९६) कुछलले है। श्री शुक उवाच सर्वं तु कुशलं . तस्य भगवन् भूतभावन ।। १९७ ।। त्रियन्नृपं प्रति श्रीनिवासविलिखितशुभपत्रिका (१९५) एवमुक्तः पापाठाथ पत्रिकी. पुरुषोत्तमः । पठन् हृष्टमना भूत्वा वाचमूचे रमापतिः ।। १९८ ।। श्री शुकदेवजी बोले-हे प्राणियों के प्रिय ! उनके यहाँ सब कुथल है ! ' ऐ! कहे जाचेपर पुरुषोत्तम वै पत्रिका पढ़ी क्षौर पखिका पढ़ते हुए लक्ष्मीपति वै प्रसन्न