पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

552 श्री श्रीनिवास उवाच पत्रिका लिख्यते विप्र यथाऽऽकाशनृपाय च । त्वद्वाचमनुसृत्यैव राज्ञः प्रीतिविधायिका ।। १९ ।। श्रीनिवास बोले-हे विप्र ! आपछे बचनके अनुसार राजाकी प्रीतिकी झढ़ानेवाली एक पत्रिका आकाशराजा को लिखता हूं । (१९९) ततः स पत्रं पुरुहूतमित्रं स्वयं लिलेखाथ महार्थसंयुतम् । अत्यन्तसंहृष्टमनः प्रसूचक कृष्णावतारे प्रति रुक्मिणीभिव ।। २० ।। तब बहुत ही आनन्द सूचित करदेवाला तथा गम्भीर अर्थबाला पत्र श्रीरिवे इन्द्र के मित्र याकाणरजाको स्वयं लिखा, जिस प्रकार कृष्णावतारमें रुक्मिणीको लिखा था । (२०) राजाधिराजपूज्याथ सुधर्मतलथाय च । नमो नमोऽति भक्त्यैव कृत्वैयं पत्रिकाधुना ।। २०१ ।। लिख्यते श्रीनिवासेन शुभविज्ञप्तिगर्भिणी । आकाशराजा के प्रति श्रीनिदाश्की लिखी हुई पत्रिक्षा राजाधिराजसे पूज्य, सुधर्मेके तनयको अति भक्तिसे नमस्कार करके यहू शुभ समाचारवाली एखिका श्रीनिवाससे लिखी जाती हैं । (२०१) श्रीमद्राजाधिराजेन्द्रकिरीटाघृष्टपादुक ।। २०२ ।। अस्मद्बन्धुवरेण्याढ्यगुणपूर्णसमृद्धिमन् सुधर्मतवयाकाशनाम्राऽशासृ सुकीर्तिमन् ।। २०३ ।। इमो नमोऽस्तु ते राजन् श्रीनिवासस्य शाङ्गिणः । श्रीनिवासेन बालेन विज्ञप्तिः क्रियतेत्वियम् ।। २०४ ।। भवद्भिलिखितं दृष्ट्वा सन्तोषो ह्यभवन्यम् ।