पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

854 आगेका कुलोंका उद्धार कर दूसरोंले दुर्लभ उनकी कीर्तिको पाइये । हे नृपसत्तम ! अापको विशेष लिखना क्या है? हे धर्मात्मा ! आप भी विशेष जाननेवाले है और श्रीशुकदेवमुनि तो सभी जानते है, यह मेरा प्रणाय पूर्वक विशापन है। (२१०) इत्थं लिखित्वा वरपत्रिकां शुभां शेषाद्रिनाथो मुनिना शुकेन । सम्प्रेषयामास सुरेन्द्रपूज्यं पुरं नृपेन्द्रस्य वियतृपस्य ।। २११ ।। इस प्रकार शुभ वरपत्री को लिखकर शेषापलके स्वाधीने शुकदेवमुनि के द्वारा, राजाओं में श्रेष्ठ आकाश्राजाके यहां देवताओं से पूज्य नगरी में भेजा । (२११) श्री श्रीनिवास उवाच अविदित्वा कुलं गोलं नाम संस्थानमन्दिरम् । कथं दास्यति राजेन्द्रः कन्यां भम महीसुर ! ।। २१२ ।। श्रीनिवास बोले-तै काह्मण ! मेरे कुल, गोत्र, नाम, रहने के घरको नहीं जाननेवाला यह राजेन्द्र सुझको किस प्रकार अपनी कन्या देगा। (२१२) श्रीशुक उवाच • क् कुलं न च गोत्रं ते न जन्ममरणे हरे । न जरा न च वृद्धिश्च न च स्थानं न चाश्रयः ।। २१३ ।। विडम्बमात्रं गोविन्द ! कुरुषे पुरुषोत्तम । न तेऽपेक्ष्यं कुलं गोत्रं विदितस्य जगत्पतेः ।। २१४ ।। मम वाक्याद्वियद्राज: कन्यां ते सम्प्रदास्यति । मम वाक्याज्जगन्नाथ ! दयां कृत्वा वियनृपे । इयं च कन्या गोविन्द ! स्वीकार्या कृपया त्वया ।। २१५ ।। श्रीशुकदेवजी बोले-हे इरि ! आपके न कुल है, न योत्र है, न जन्म है। न मरण है, न बुढापा है, न वृद्धि है, न स्थान है, और न आश्रय ही है ।