पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 त्वादृशः पुरुषो लोके नासत्यं वदति क्वचित् । सत्यमेव प्रशंसन्ति मुनयो वीतकल्मषाः ।। ९ ।। शुकस्त्वत्कार्यनिष्ठस्तु देवानां गुरुरङ्गिराः। सद्धर्मिणो यहीशस्य तस्याशां मा वृथा कुरु ।। १० ।। स्मर बन्धून् सुरान् सर्वान् ब्रह्मरुद्रपुरोगमान् । पुत्रान् पौत्रांस्तथा भ्रातृन् स्नुषाश्च पुरुषोत्तम ।। ११ ।। तदाऽगतिस्तु गोविन्दं दुर्लभं च कलौ युगे । सोऽपि पश्यतु राजर्षिस्त्वत्सम्बन्धिजतानिह ।। १२ ।। बकुला बोली-तुम्हारे जैसे पुरुष संसार में ट्सत्य कभी नहीं कहते । निन्द्व मुनिगण श्री सत्यही की प्रशंसा करते है। शुकदेवजी कर्मसंन्यासमें निष्ठ है, एवं ‘अंगिरा देवताओं के गुरु है । सद्धर्भवाले राजाकी आशा भी आप व्यर्थ म कीजिये !. हे पुरुषोत्तम ! ब्रह्मा, रुद्र इत्यादि संब देवताओं तथा उनके पुख, पौत्र, भ्रातृ एवं स्नूषा (पतीहू) आदि सबको स्मरण कीजिये । कलियुग में आये हुए दुर्लभ गोविन्दको और उनके सम्बन्धी जनौंको थश्च राजर्षि यक्षां पर देखें । (१२) मातुर्वचनमाकण्यं मनसा शेषपक्षिणौ । सास्भार पृथिवीपाल श्रोतिवासः सतां गतिः ।। १३ ।। तावागतौ शेषवियच्चरौ तदा क्षणेन शेषाचलवल्लभान्तिकम्। ददर्श भक्त्या पुरतः स्थिताविमौ निवेदयामास पुराणपूरुषः । १४ ।। माता के इस वचनको सुनकर पृथ्वीको पालन'अरनेवाले तथा सन्तोंके 'आश्रय श्रीनिवासचे मनसे शेष औरं गरुड़को स्मरण किया [ ब. क्षणमात्र में शेषावलके प्रियके पास आये हुए शेष और गरुड़को पुराण पुरुषने देखा और भक्तिसे सामने बड़े. हृए इन दोनोंको वाज्ञां दी ।