पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पक्षिराट् ! गच्छ मे पुत्रं सत्यलोकेश्वरं नृप ! ! गच्छाहिभूषणं शेष ! मम पौत्रमुभापतिम् ।। १५ ।। इत्युक्त्वा पत्रिका ताभ्यां विलिख्यादाच्छुभात्मिकाम् । प्रणिपत्याथ विश्धेश खगमार्गेण जग्मतुः ।। १६ ।। 88 सत्यलोकं ततो गत्वा ब्रह्माणं भास्करोपमम् । दृष्ट्वा नत्वाऽथ भक्त्यैव पक्षिराट् पत्रिकामदात् । पितामहस्तु तं दृष्ट्वा गरुडं प्रत्यभाषत ।। १७ ।। श्रीनिवास बोले है पक्षिराज ! सत्यलोक्ष के स्वामी मेरे पुत्र के पास जाळी । शऔर हे शेष ! तू सांपके भूषणवाले मेरे पौद्ध उमापति के पास जाओो । ऐसा कहकर शुमपतिका लिखकर उनको दी ! तब वे दोनों संसारके स्वामी को प्रणाम कर आकाशमार्ग से गये ! तव सत्य लोक में जाकर, सूर्यके सदृश ब्रह्माको देखकर एवं भक्तिसे प्रणाम करके गरुड़ने पत्रिका दी । ब्रह्मा भीं गरुडको देखकर उनसे बीसे । (१७) -.. ब्रह्मोवाच चिरकालेन सम्प्राप्तः पक्षिराट् कश्यपात्मज ! कुत्रास्ति श्रीनिवासः सः वासुदेवः पिता मम । पितामहवचः श्रुत्वा पक्षिराट् वाक्यमब्रवीत् ।। १८ ।। ब्रह्मा बोले-हे कश्यपके पुत्र पक्षिराज ! आप बहूस दिनपर आये हैं । मेरे प्रसिद्ध पिता वासुदेव श्रीनिवास कहाँ पर है? पिताम के वचन सुनकार पछिराज बोले । (१८) 2 वासुदेवो वसत्यङ्ग वैकुण्ठगिरिमूर्द्धनि । तद्विवाहार्थमायान्तं मां विद्धि चतुरानन ! ।। १९ ।।