पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 नारायणेन लिखितां पत्रिकामवलोकय । पपाठ पविकामित्थं चोदितोऽतेन वै विधि: ।। २० ।। गरुड़ बोले-हे अंग ! वासुदेव थगवान वैकुण्ठ पर्वतके शिखरपर रहते है। हे चतुरानन ! मुझको उनके विवाह के लिये आया हुआ समझे : नारायणकी लिखी ई पत्रिका देखें। इनसे इस प्रकार कहे जा३पर ब्रह्माने पत्रिका पढ़ी । (२०) चिरञ्जीवाय पुत्राय ब्रह्मणे नाभिजन्मने । श्रीवेङ्कटाद्रिनाथस्य श्रीनिवासस्य भङ्गलाः ।। २१ ।। वैदिक्य आशिषः सर्वाः सर्वदा सन्तु पुष्कलाः । कलावाकाशराजो मे कन्यादानं करिष्यति ।। २२ ।। पत्रिकादर्शनादेव सपुत्रः सपरिग्रहः । सलोकपालः सस्त्रीकः सगन्धर्वः सहोरगः ।। २३ ।। समागत्याशु कल्याण दृष्ट्वा गच्छ यथासुखम् । नाभी से उत्पन्न चिरञ्जीवि पुत्र ब्रहभाको श्रीवेङ्कटाचलके स्वामी श्रीनिवासका सब मंगल बहुत और वैदिक आशीर्वाद होवे । कलियुग में आकाशrराजा मुझको कन्यादान करेंगे । पत्रिका देखने ही से पुत्र, सेना, स्त्री स्त्रीयुक्त लोकपाली, गन्धर्वे एवं उरगोंके साथ शीघ्र आ विवाइक्रो देख सुखपूर्वक (२३) पत्रिकार्थमिति ज्ञात्वा किञ्चिद्भयानमुपागतः ।। २४ ।। सन्तोषमतुलं लेभे विधिः कल्याणकौतुकी । श्रीनिवासविवाहदर्शनार्थं शेषाचलं प्रति ब्रह्माद्यागमनम् चतुर्मुख उवाच :- द्वारपालान् समाहूय चेदं वचनमब्रवीत् ।। २५ ।।