पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

563 भेरीदुन्दुभयश्चाद्य वाद्यन्तां सर्वतोमुखम् । भवद्भिर्मे ख्यापयद्भिर्गमनं धरणीतले ।। २६ ।। इत्युक्ता द्वारपालास्त वाद्यात् समवादयन् । ब्रह्माणं प्रणिपत्याथ निदेशज्ञो वचोऽब्रवीत् ।। २७ ।। प्रयाणभेरीनिनदः सुमङ्गलः संश्रूयते सर्वजनैः कुतूहलात् । कं देशमुद्दिश्य पितामहाद्य सन्ताड्यते वाद्यगणो वदाद्य विवाह देखनेकेलिये उत्सुक ब्रह्माने पदिकावे अर्थको जान, कुछ ध्यानयुक्त हो अतुल सन्तोषको प्राप्त किया और द्वारपालोंको बुलाकर यह बात कही कि आज सभी और भेरी और दुन्दुी बजाओ, जिनके शब्दसे तुम लोगोंके साथ मेरा पृथ्वीतलपर जानां विदिसहो । इस वचन को सुनकर बाजाओंको बाजाते हुए वे द्वारपाल ब्रह्मासे बोले कि हे श्रीमन् ! यात्राकी भेरीका सुन्दर मङ्गलपूर्ण शब्द सब मनुष्योंसे कौतूहलके साथ सुना जाता है । हे पितामह ! आज किस देशकी याताका उद्देश्य करके बाजे बजाये जाते हैं। भारतेऽस्मिन् महावर्षे जम्बूद्वीपस्य दक्षिणे । शेषाचलं समुद्दिश्य नियुङ्क्ष्व चतुरङ्गिणीम् ।। २९ ।। सेनो परां ममेत्युक्त्वा सेनापतिमथाब्रवीत् । स्कन्दाह्वय सुरान् सर्वान् सर्वान् दिक्पालकानिति ।। ३० ।। सत्यलोकजनान् सर्वान्स्वयमाह पितामहः । भवन्तो रसिकाः सर्वे कल्याणार्थं कृलौ युगे ।। ३१ । श्रीनिवासस्य कृष्णस्य पितुर्मे पुरुषोत्तमा । समागच्छन्तु सर्वे मे सेवाधीशाः मया सह । इति ब्रह्मवचः श्रुत्वा सेनानाथास्तमबुवन् ।। ३२ ।। ।