पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

584 श्रीनिवासके विवाह-दर्शनकेलिये ब्रटमाका शेषावलको आना “ इस झड़े भारतवर्षमें जम्बूद्वीप के दक्षिण शेषाचल चलने उद्देश्यसे मेरी श्रेष्ठ षतुरङ्गिनी सेनाको तैयार करो' ऐसा कह कर सेनापति से बोले हे स्कन्द ! सब देवताओं और सद्ध दिक्पालोंको बुलाओ । पश्चात सरयलोकसे मनुष्योंसे स्वयं ब्रह्माने कहा कि आप रसिक लोग सर्वश्रेष्ट पुरुष और सेवाधीश मेरे पिता श्रीनिवास श्रीकृष्णछे विवाहोत्सव केलिये कलियुगमें कल्याणके लिये मेरे साथ आवे । ब्रह्मा के इस वचनको सुनकर सेनापतिगण उनसे बोले । (३२) सेनापक्षय ऊचू :- वार्षिक देहि नो ब्रह्मन् ! आगच्छामस्त्वया सह । एवमुक्तो धनं तेषां दत्तवान् स पितामहः ।। बाह्नानि विचित्राणि रथांश्च विविधानपि ।। ३३ ।। भूषणानि च वस्त्राणि रत्नानि विविधानि च । पत्नीः सन्देशयामासविवाहार्थं पितामहः ।। ३४ ।। सेनापतिगण वोले-हे ब्रह्मन ! हम लोगोंको एक वर्षके लिये प्रार्थप्त धन दे दीजिये, हम लोग आपके साथ नहीं जायेंगे । ऐसा कहे जाने पर ब्रह्मा उनको धन, अनेक प्रकारके वाहन, व्हेकों रय, भूदण, वस्त्र एवं अक्कों रत्न भी दिये । श्वहमाने विवाह में चलनेके लिये अपनी पत्नीको भी आज्ञा दी । (३४) स्वयमन्तर्गतः श्रीमानात्मानं समभूषयत् । दधार शिरसा शीघ्र किरीटं पश्चिमेत तु ।। ३५ ।। अन्येन शिरसा धाता रक्तोष्णीषमधारयत् । दक्षिणेनोत्तमाङ्गेन शिरोवेष्टसबन्धयत् ।। ३६ ।। कुशकेतुं कुशश्रेष्टैर्तृतवानन्यमूर्धनि । नीलमौक्तिकवैडूर्ययुते मकरकुण्डले । कर्णयोभूषयामास करौ कत्तककङ्कणैः ।। ३७ ।। ।