पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

65 श्रीमान ब्रह्मा स्वयं भीतर जाकर एनेको भूषित करने लगे, और उन्हों पश्चिभ के भस्तकपर किरीट रखा, दूसरे शिरपर रक्तवर्ण उष्णीष (पगड़ी) धारण किया, दक्षिण थिरपर शिरोवेष्ठन (पाग) बांध, एवं अन्य शिरपर श्रेष्ठ कुशाओं सी ध्वजा धारण की, नीलमणि, मुक्ता तथा वैडूर्यसे युक्त मकारके आकारके कुण्डलसे कानोंको एवं कङ्कण से हाथोंको भूषित किया, नव प्रकारके रत्नजटित कवच धारण किये । (३७) काञ्चीदामसमाबद्धां मुक्तामणिविभूषिताम् । सरस्वतीं च सावित्रीं गायत्रीं वै ततः परम् ।। ३८ ।। पुत्रान् पौवांस्तथा सर्वान् सुवाजिरथकुञ्जरान् । मलः पुत्रान् वीर्यपुत्रान्समाहूय पितामहः ! ३९ ।। थलङ्कारयुतान् कृत्वा गमनाभिमुखोऽभवत् । स्वसेनां पुरतः कृत्वा चाभिजो विर्ययौ पुरात् ।। ४० ।। सोचेकी करधनी पहनी हुई तथा भुक्तामणिसे विभूषित खरस्वती, सावित्री और गायत्रीको, तत्पश्चात घोड़े रथ और हस्तियों सहित पुत्रीं, पौढों, मानसपुत्रों और दीयंपुढौंको बुलाकर एवं अलङ्कारके साथ करके ब्रह्माजी चलनेको तैयार झुए बौर अपनी सेनाको आगे करके नगरसे बाहर हुए । (४०) हंसं चन्द्रप्रतीकाशमारुरोह पितामहः । विमानानि विचित्राणि वध्व अरुरुहुस्तदा ।। ४१ ।। घण्टाचामरनिघर्षः सहिता नृप ! रेजिरे । शूरा वीरासदा धीराः गजाश्वरथसंस्थिताः ।। ४२ ।। वर्मुच्छूितैध्र्वजैर्दीर्घपताकैः समलङ्कृताः । नानायुधधरा वीरास्तेषां वध्ये पितामहः ।। ४३ ।। रराज चन्द्रमा राजस्ताराभिर्गग३ यथा ।