पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतस्मिन्नेव काले तु भगवाँल्लौकिकैः समः । अदृष्ट्वा खगराजं तं मातरं वाक्यमब्रवीत् ।। ६२ ।। श्रीनिवासं प्रति चारादिज्ञापितब्रहभागमनम् श्रारं इली समथ भगवान गरुडको न देखकर सौकिक मनुष्योंके समाग ही मातासे किं नागतोऽम्ब ! खगराट् पुत्रार्थ प्रेषितो मया । मार्गे निरोधित: केन किं वा स्यात्कारणं वद ? ।। ६३ ।। एवं वदति गोविन्दे चारो दृष्टिपथं गतः । वारं दृष्ट्वाऽतिसन्तोषं स लेभे पुरुषोत्तमः ।। ६४ ।। श्रीनिवास बोले-हे माता । पुत्रकों लाने के लिये मुझसे भेजा हुआ गरुड़ क्यों नहीं आया ? वह मार्गमें किसके द्वारा रोक लिया गया ? अथवा था कारणहै, सो कहो । गोविन्दके इस प्रकार बोलते ही एक चर दृष्टिगोचर हुआ और उसगो देखकर पुरुषोत्तम अत्यन्त सन्तुष्ट हुए । (६४) श्रीनिवास उवाच क्व चार मम पुत्रस्तु केन वै प्रेषितो भवान् ? । च श्रीनिवास बोले- हे चार ! मेरा पुत्र कहां है ? तुमको किसने भेजा है । आगमिष्यति गोविन्द गङ्गां तरति ते सुतः ।। ६५ ।।