पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्वक्सेन उवाच तुम्बुरोस्तीर्थमासाद्य हरे ! तत्रावगाहते । पुत्रस्तव महाराजः परमात्मा वतुमुः ।। ७१ ।। पुलस्तवागच्छतीह भवद्दर्शनकौतुक । सेनापतौ वदत्येवं भगवानुत्थिता सुदा ।। ७२ ।। 57, गरुडस्कन्धमारुढः प्रयाणाभिमुखो हरिः । उत्तराभिमुखः प्रायात्पुतस्नेहेन भूमिप ! ।। ७३ ।। विष्वक्सेनोऽतिवेगेन ब्रह्माणमुपगम्य च । आनम्य शिरसा भक्त्या प्रोवाच वचनं विधिम् ।। ७४ ।। विष्वक्सेना बोले-हे ऋरि ! हे परमात्मा ! चार मुखवाले यापके पुत्र ब्रह्मा तुम्बुरु तीथै पहुंचकर वहां स्नान करते हैं ! आपके दर्शनी इच्छावाले आपके पुन्न यहां आते हैं। सेनापति विश्वक्सेनडे इस प्रकार कहते ही भगवान आनन्दसे उठे, और हे राजा ! गरुड़के कन्धेपर चढ़, चलने के लिये तैयार श्रीरि पुद्धके स्तेठ्ठसे उत्तरी ओर गये । विश्वक्सेन भी अत्यन्त वेगसे ब्रह्माके पास जाकर भक्तिपूर्वक शिरसे प्रणाभकर उनसे चचन बोले ! विष्वक्सेन उवाच • चतुर्मुख श्रीनिवासयोः परस्परप्रयाणावलोकन संवादः भगवॉनरविन्दाक्षस्तव दर्शनलालसः । गरुडस्कन्धमारुह्य समागच्छति तेऽन्तिकम् ।। ७५ ।। तच्छूत्वा वचनं तस्य विष्वक्सेनस्य धीमतः । ‘वन्द्रबिम्बनिभाद्धसादवरुह्य पितामहः ।। ७६ ।। (७४)