पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स ददर्श महाराज ! 72 जलकं चतुराननः ।। ७७ ।। दण्डवत्प्रणिपत्याथ चाग्रे बद्भवा करौ स्थितः । स चावरुह्य गरुडादाससाद पितामहम् ।। ७८ ।। उत्थाप्यालिङ्गय चाप्येनमुवाच मधुसूदनः । ब्रहभ और श्रीनिवास का परस्पर संवाद विष्वक्सेचे घोले-आपको देखनेकी इच्छासे कमलन्यन भगवान गरुड़के कन्धेपर चढ़कर आपके पास आहे हैं । उछ बुद्धिमान् विष्वक्सेन्छे उस शचनको सुनकर ब्रह्मा उस पूर्ण चन्द्रसे समान प्रकाशवाले हंधे उत्तरकर जहां केशव अ रहे थे, वहां पैदल चलकर शीघ्र आये । हे महाराज ! उत चार मुखवालेने पिताको देखा और दण्डवत प्रणा करके हाथोंको बांध आगे ठहर गये। वह भी गरुड़से उतरकर पितामह ब्रह्माकै पञ्झ आये और मगवान इन्को ट्ठा झालिङ्गन (७८) श्रीन्धिास उवाच उत्तिष्ठ तात ! भद्रं ते पश्य भाभातुरं कृशम् ।। ७९ ।। बहुकालेन ते बुद्धिर्मम दर्शनलालसा । तदेव प्ररभं मन्ये त्वद्बुद्धिर्मम दर्शने ।। ८० ।। कौतूहलं नोभनीता कदाचिदपि येन वै । न कश्चिर्द ध्रियते क्वापि त्वां विना चतुरानन ! !! ८१ ।। वदत्येवं हृषीकेशे नोवाच चतुराननः । मुहूर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ।। ८२ ।।