पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

574 ततः सुतं सभाश्चास्य परिमृज्याक्षिजं जलम् ।। ८७ ।। ब्रह्मणः पाणिमुद्धृत्य स्वनेत्रजलमुन्मृज़न् । वल्मीकस्थानमाश्रित्य पुत्रेण सह तस्थिवान् । तत्र च श्रीनिवासस्तमुवाच पुरुषोत्तमः ।। ८ ।। पुरुषोत्तम तव शुत्रको लाश्वासन वैकर, डेन्द्रके जलको पछिर, ब्रह्माझे निशास ठहर गये और उनसे वचन बोले । श्रीभगवानुवाच कच्चित्ते कुशलं तात ! स्नुषाया मम संप्रति । पुत्रपौद्धप्रपौत्राणां क्षेमं प्रबूहि मे सुत ! ॥ ८९ ।। ब्रह्मोवाच सर्वभङ्गलमस्माकं त्वत्प्रसादेन केशव ! । तात ! मे वद ते क्षेमं पुराणपुरुषोत्तम ।। ९० ।। ब्रह्मा बोले-हे केशव ! आपले प्रसादसे इमारा सब कुशल हैं । पुराण पुरुषोत्तम ! आप अपना कुण्ल मुझसे इट्टिये । चक्षुर्मुखं प्रति श्रीनिवासज्ञापितस्वपरिणयोदन्तः श्रीभगवानुवाच द्वापरान्तें कृतं कर्म.श्रुणु पुत्र ! समाधिना । वैकुण्ठे शेषतल्पस्थं भृगुः पादतलेन माम् । सताडोरसि ते मातुरास्पदे कमलासन ! ।। ९१ ।। थको श्रीसगवान बोले-हे तात ! तुम्हारी और मैरी स्नृषा (बद्) का कुसलतो है ? हे पुत्र ! अपने पुत्रों पौतों औौर परौद्रोंका कुशल मुझसे कहो । (८९) ( ) मः है तात, (९०)