पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

577 श्रीनिवासपरिणदार्थ शेषाचलं प्रति रुद्राद्यागमनम् श्रीभगवानुवाच ---- कस्य वाद्यमिदं झह्मन् ! कश्च मामुपगच्छति । वदत्येवं परे धाम्नि नीलकण्ठोऽन्वपद्यत ।। १०२ ।। पितामहं च पितरं ववन्दे वसुधाधिप ! ! पार्वत्या षण्मुखेनापि प्रमथाविपसेवकैः ।। १०३ ।। तमालिङ्ग्य हृषीकेशः प्राह शङ्करमागतम् । वत्सात्राऽयाहि निकट तिष्ठ भद्र ! वरासते !। १०४ ।। श्रीनिवास विवाहके लिये रुद्रादिका शेषाचलपर आना श्रीभगवान बोले-हे ब्रह्मा ! येह किसका बाजा है । कौन मेरे पास आ रहा है? ऐसा कहनेपर उस श्रेष्ठ धामधे नीलकण्ठ शिवजी आये । हे वसुधाके स्वामी ! उन्होंने पार्वती और सेनापति षट्मुख के साथ पितामह (ब्रह्मा) और अपने पिता (श्रीनिवास) को प्रणाम किया । उन आये हुए शंकर का शालिङ्गन शर हृषीकेश बोले-हे यत्स ! यहो याओ और समीप में ही श्रेष्ठ धासनपर बैठो । एवं सम्भाषमाणे तु नीलकण्ठेन केशवे । ततः समागमत्सद्यः कुबेरो नरवाहनः ।। १०५ ।। यक्षेन्द्रपुत्रभृत्यैश्च भार्याबन्धुभिरन्वितः । तभायात्तभुपालक्ष्य भगवानाह भूमिप ! ।। १०६ ।। धनाधिप ! महाप्राज्ञ ! धनवान् भव सर्वदा । (१०४]