पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस प्रकार नीलकण्ठ के साथ केशव की बातचीत होते ही यहाँपर यक्ष, इन्द्र, पुत्र, भृश्य भार्या एवं बन्धुजनों के साथ मनुष्यके वाहनवाले साक्षात कुबेर झाये । है भूमिपाल ! आते हुए कुबेरको लक्ष्यकर भगवान ने कहा-हे महात्रा धसेश् ! वाप सदा धनवान् बने रहें। (१०३) इत्याशिषानन्दयति हृषीकेशे धविश्वरम् ।। १०७ ।। स्वाहास्वधाभ्यां सहित आरूढो मेषवाहवम् । अग्निश्रागात्सपुत्रश्च सबन्धुर्वेङ्कटाचले ।। १०८ ।। स जातवेदसं दृष्ट्वा जाताह्वादो जगत्पतिः । तमालिङ्यातिवेगेन तिष्ठ तिष्ठेति चाब्रवीत् ।। १०९ ।। ततः प्रेतपतिश्चापि स्वदूतैश्च स्वभार्यया । स्ववाहनं समारुह्य प्राप शेषगिरिं स्वयम् ।। ११० ।। चित्रगुप्तो महाप्राज्ञः सम्प्राप्तो राजसत्तमम् । ततो जलपतिश्चागान्नक्रमारुह्य भक्तिभान् ।। १११ ।। भार्यया बहुरत्नाढ्यो नारायणगिरिं प्रति । आरुह्य गजराजं स्वन्द्रिः साक्षाच्छञ्चीपतिः ।। ११२ ।। भोगिराजगिरिं राजन् सर्वभोगालयो महान् । पौलोम्या सह पुत्रेण सम्प्राप्तस्त्रिदशेश्वरः । यथार्ह श्रीनिवासेन सत्कृतो निषसाद च ।। ११३ ।। भगवान के इस प्रकार याशीर्वादसे कुबेरको आनन्दित करते समय पुतों, धन्धुओं, स्वाहा और स्वधाङ्के साथ मेषवाहून अग्नि वहाँ श्रीवेङ्कटाचलपर आये उस जगदीशने अग्निको वेब, आनन्दयुक्त ो एवं अत्यन्त वेगसे उनको आलिङ्गन कर कहा-ठहरो ! ठछ्रो !! तब प्रेतपति यमराज भी अपते दूत और भार्याके साथ अपचे वाहनपर चढ़कर शेषाचलपर पहुँचे । हे राजसत्तम ! तव महाप्राज्ञ