पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रगुप्त भी आो पहुँचे और भक्तिमान् षण भी ग्राहपर चड़कर भायां और बहुत रत्नोंसे युक्त बहाँ नारायणु पर्वतपर आये । हे राजन ! इन्द्राणि और पुलोंके साथ देवताओं के स्वामी शचीवति, सब भोगोंके घर साक्षात इन्द्रभी अपवे हाथीपर षढ़कर मात् भोगिराज पर्वतपर आये और श्रीनिवाससे यथायोग्य सक्कृत होकर वहां ठहरे । एवं मारुह्य च भारतीयुतः सुगन्धयुक्तः समुपाययौ गिरिम् । भक्तोऽथ बायुस्तमिमं जनार्दनः ! क्षेमं च पप्रच्छ तदा मुदाऽन्वितः ।। ११४ ।। स्थीयतामिति राजेन्द्र ! हरिर्वायुमभाषत । इसी प्रकार भारती और सुगन्धसे युक्त भक्त वायु भी चढ़कर उस पर्वतपर आये और आनन्दयुक्त हो जनार्दन भगवान से कुणल पूछा । हे राजेन्द्र ! हरिने वायुसे कहा-बैक्रिये। (११४) एतस्मिन्नेव काले तु सम्प्राप्तौ चन्द्रभास्करौ । मन्मथोऽप्यागमद्भूप ! सरतिस्तुरगोपरि ।। ११५ ।। मुनयश्च महाराज ! समाजग्मुर्महागिरिम् । कश्यपोऽत्रिर्भरद्वाजो वामदेवश्च गौतमः ।। ११६ ।। विश्वामित्रो वसिष्ठश्च वाल्मीकिर्जमदग्जिः । पुलस्त्यश्च दधीचिश्च शुनश्शेपश्च गालवः ।। ११७ ।। गाग्यैः कृष्णो महाराज ! सपुत्राः सपरिग्रहाः । गन्धर्वाप्सरसश्चैव सर्वे सिद्धाः सहोरगाः ।। ११८ ।। एवं महर्षयो देवा राजानश्च समागताः । विवाहार्थ समाजग्मुः सर्वे सम्भ्रमकातराः ।। ११९ ।।