पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवं शालितः शक्रस्तेन दर्धकिना तदा । कारयामास विपुलां विचित्रं महतीं सभाम् ।। १३० ।। 582 चक्रे शक्राज्ञया तत्र विश्वकर्मा माग्रजः । अनन्तरं वाक्यमूचे शतक्रतुमनामयम् ।। १३१ ।। सभा बनषायी । मेरे बड़े भई विश्वकलवेि इन्द्रकी आशारे सभा चलायी पश्चात इन्द्रसै शुभ बचन बोलें । (१३६] भगवानुवाच आकाशराजनगरं शीघ्र गच्छ शुचीपते ! । राजानं सान्त्ववचनैः कार्थे कर्मणि बोधय ।। १३२ ।। तत्राप्यनेन कर्तव्यं सभागेहादि कारय । श्रीभगवान बोले-हे इन्द्र ! आकाशराजके मगरमें शीघ्र हाम्रो धौर साभ्वभायुक्त वचनसे राजाको झार्य कुरवे के लिये समझायो । वठ्ठांपर भी इस विश्वकर्मासेि विशाल सभा और गेहाविकी रचना करवाओो ! जगाभ राजनगरं सहितो विश्वकर्मणा । विस्तार्य घगरं राज्ञः परितो बहुयोजनम् ॥ १३४ ।। वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ।। १३३ ।। (१३२) सञ्छिद्य व महाराज ! वनानि गिरिगह्वरान् । विषभf च समां चक्रे धरां तु धरणीपते । गृहाणि च विचित्राणि सभाश्च पटमण्डपान् ।। १३५ ।।