पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

585 तस्मादाज्ञां देहि मम पुण्याहे पुरुषोत्तम । सं पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् ।। १४५ ।। ब्रह्मा बोले-हे दाखार ! आप सर्वज्ञ हैं सत्य संकल्पवले हैं। तथापि विवाह के पहले अष्टवर्ग कहना चाहिये ; इसलिये हे पुरुषोत्तभ ! मुझे पुण्याहवाचनकी आज्ञा दीजिये । भगवान के पुत्रके वचनको सुनकर वसिष्ठ मुनिको बुलाया । (१४५) वसिष्ठादीन् प्रति भगवत्कृतविवाहकार्यनियोजनप्रकार 75 वसिष्ठं च महाभागं पौरोहित्ये न्ययोजयत् । यजुःशाखामहामन्त्रैः कर्तव्यं स्वस्तिवाचनम् ।। १४६ ।। सर्वेषामपि देवानां यजमानो भवानिति । देवानां च ऋषीणां च मात्ते शङ्करं न्यधात् ।। १४७ ।। देवाऽङ्खाने कुमारं तु प्रत्युत्थाने च मन्मथम् । दत्वा तेषां वीटिकां तु कृष्णवत्र्मानमाह्वयत् ।। १४८ ।। गृहाण त्वं वीटिकौ च काथं हव्यवाहन ! । ऋषीणां सर्वदेवानां तव पाकस्तु सम्मतः ।। १४९ ।। तस्मात्पाकं कुरुष्व त्वं स्वधास्वाहासमन्वितः । इति शिष्टो यज्ञमूर्तिस्तथास्त्वित्यब्रवीद्धरिम् ।। १५० ।। भगवान का वसिष्ठादिको को विवाह कार्य नियोजित करना भगवान ने महाभागा वसिष्ठको पुरोहिताईके पदपर नियुक्त किया और