पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

587 ब्रह्मोवाच मज्जनं कुरु गोविन्द! मङ्गलं मधुसूदव ।। १५६ ।। पुण्याहपूर्वकर्माणि स्वेष्टदेवप्रपूजवम्। कुलदेवप्रतिष्ठा च. साङ्गं कुरु रमापते ।। १५७ ।। । ब्रह्मा बोले-हे गोविन्द ! हे भधुसूदन ! आप स्नान कीजिये । हे रमापति , पुण्याह सहित सब कमको, धश्चे इष्टदेवताका पूजन एवं कुलदेवताही प्रतिष्ठा विधिपूर्वक कीजिये । {१५७) विवाहार्थे करवीरराद्रमाटवापनम् स पुत्रवचनं श्रुत्वा सस्मार जगदीश्वरः । रमो राजीवनयन करवीरपुरालयाम् ।। १५८ ।। भत्वा विथोगिनीं राजन् दुःखितः सुरसत्तमः । रुरोद लोकरीत्यैव भगवाँल्लौकिकैः समः ।। १५९ ।। न शोभते सभा दिव्या तया विरहिता सुत । भवानहं महाप्राज्ञ ! देवाश्च सपरिग्रहाः ।। १६० ।। न शोभन्ते यथाकाशे तारास्तारापतिं विना । अपादपं यथारण्यमपक्षाश्च विहङ्गमाः ।। १६१ ।। अफलाश्च यथा वृक्षाः अधन्नाः सुहृदो यथा । तथा वयं महाप्राज्ञ ! रहिता रमया तया ! ।। १६२ ।। वासुदेववचः श्रुत्वा वासुदेवभभाषत । शङ्करः पृथिवीपाल ! समुत्तिष्ठन् महाभुजः ।। ६३ ।।