पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भारतीं वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः । विनयेन सभायुक्तः शिरसाऽऽचम्य चावदत् ।। १७३ ।। 590 लक्ष्मीको लाने के लिये सूटर्थका करवीरपुर जाना श्रीभगवान बोले-हे सूर्य ! श्रृंगाल बासुदैवळे नगर करवीरपुरकी जाओ ; वहाँ पर संसारकी माता लक्ष्मी है; उनको मेरे पास ले आओं । वासुदेवका यह वचन सुगझर सूथ्र्य विनयसे युक्त हो, शिरसे प्रणाम करके बोले । (१७३) स्वाध 'कथं तौ लोकजननीधानयिष्ये तवान्तिकम् । तन्ममाचक्ष्व गोविन्द ! कथं मां विश्वसेद्रमा ।। १७४ ।। सूर्य बोले-उस संसारकी माता को आपके पास कैसे लाऊँगा, लक्ष्मी मुझपर कैसे विश्वास करेंगाँ; सौ गोविन्द! मुझसे कहिये । {१७४) 'अस्ति तस्यास्त्वयि स्रोहः सदा लोकमहोदये । त्वदागमनसंहृष्टा सम्ायाति ममान्तिकम् ॥ १७५ ।। उपायं प्रवदिष्यामि तदागमनकर्मणि । .. . . अश्रु मुञ्चन्नपमृजंस्तद्द्वारि कुरु संस्थितिम् ।। १७६ ।। त्वां तु दृष्ट्वा जगन्माता सान्त्वयिष्यति भानुमन् । एवं वदन्ती वाक्यं त्वां किंचिद्दुःखसमाकुला ।। १७७ ।। शासनं ते हृतं के धरण्यां कथ्यतामिति । त्वं समाचक्ष्व तौ देवीमित्थमत्यन्तदुःखितः ।। १७८ ।।