पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

595 तुम्हारे पास हुँी इलको भी ले जानेको इच्छा क्षरता हूँ । हृषीकेश (इन्द्रियों के स्वामी) के इस अछार अट्टने पर उसने पहलेकी बातको स्मरण किया ! (१९९] श्रीरमोवाच--- 'ताभङ्गीळूरु गोविन्द ! विवाहे विधिपूर्वकम । इति मे वचनं कृष्ण ! सफलं कुरु वत्सल ।। २० ।। इत्युक्त्वा श्रीनिवासं सा नाम च मुदान्विता । हरिस्तु लोकजननीभानन्दयदुदारधीः ।। २०१ ! श्रीलक्ष्मी होली-हे गोविन्द ! उसको विधिज्ञे साथ विवाई करके स्वीकार कीजिये । हे वत्सल कृष्ण! मेरे इस ट्चनको सफल कीजिये । इतना ककर उसने श्रीनिवास को प्रणाम किया ! उदार बुद्धिवाले हरिवे भी संसारकी स रागिरपाकण्यै परिपूर्णमनोरथः । परमानन्दसम्पूर्ण: उराद्रौ व्यराजत ।। २०२ ।। संतोषसंसूचकसर्वगात्रः आनन्दबाष्पेण समृद्धनेत्रः । ब्रह्मादिदेवैर्नुतसच्चरित्रस्तदा बभौ वेङ्कटशैलमित्रः ॥२०३।। इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीनिवासस्य वेदवतीविवाहाय बन्धुलक्ष्म्याद्यागमनं नाम दशमोऽध्याय लक्ष्मीके दवनको सुनकर मनोरथ एवं अत्यन्त आनन्द से पूर्ण क्षेो वद हरिं शेषाचलपर शौशित हुए। सन्तोषसे हृष्ट-पृष्ठ शरीरवाले, आनन्दकी आंसूसे भरे हुए नेवाले, श्रीहरि ब्रह्मा इत्यादि देदताहोंसे स्तुत पङ्गल चरित्रदाले हो श्रीवेङ्कटाचलके सूर्य ही हुए। (२०३)