पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

597 श्रीनिवास उवाच 'कर्माणि पुत्र ! कार्याणि कुरु शीघ्रमतन्द्रितः । स तद्वचनमाकण्र्य ससन्तोषः पितामहः ।। ३ ।। कटाहभाण्डनिचयमानेतुं प्रैषयत् सुरान् । गरुडप्रमुखान् वीरान्नारायणपरायणान् ।। ४ ।। ते तस्य वचनं श्रुत्वा क्षणेन गरुडादयः । कृटाहादीन् गृहीत्वाथ समाजग्मुरनेकधा ।। ५ ।। श्रीनिवास बोले-हे पुत्र! करने योग्य कामोंको बिना आलस्य के शीघ्र ही करो । इन वचनको सुन सन्तुष्ट हो ब्रह्माने कड़ाही और भांड़के समूहोंको लानेके लिये भगवान के मक्त गरुड़ प्रभृति उब देवताओं को भेजा । उनके वचनको सुनकर ये सभी गरुङ्ग इत्यादि देवतागण काही इत्यादि लेकर क्षणभर में या गये । (५) अपूरयत्ततस्तेषु स वायुः सलिलाधिपः । सुगन्धं तोयनिचयं दिव्यतीर्थोद्भवं शुभम् ।। ६ ।। ततः सर्वाः सुवासिन्यो वस्त्रालङ्कारमण्डिताः । अरुन्धतीं पुरस्कृत्य कृतयङ्गलकौतुकाः ।। ७ ।। सदीपकलशान् राजन्! पार्वतीप्रमुखाः स्त्रियः । चक्रुः सन्तान्मङ्गल्यान् सावित्रीपुरोगमाः ।। ८ ।। गायन्त्यः शुभगानानि निरातङ्ककृतं तथा । कृष्णावतारविभवं गायन्त्यश्चामराङ्गनाः ।। ९ ।। सिद्धाङ्गनाश्च राजेन्द्र तस्थुर्वेखानसाङ्गमाः । एवं प्रवृत्ते पुण्येऽस्मिन् विवाहे वेङ्कटेशितुः ।। १० ।।