पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नुषाश्च वासुदेवस्य जहसुश्चारुलोचनाः । श्वश् च पुरतः कृत्वा अश्तरं बकुलां हरेः ।। ११ ।। एवं अहोत्सवस्तत्र सभभूत् सप्तमीदिदे । तब उनमें वायुछे साथ वरुणसगवान दे सुगन्ध तथा शुभ दिव्य तीर्थोकt जल भर दिया । हे राजन्! तरु वस्त्र और अलङ्कारोंसे शोभित पार्वती इत्यादि स्त्रियों ने अरुन्धतीको आगेकर, मंगलाशीर्वाद किया हुआ दीप सहित कलश लाकर सुब और से मंगल किया। हे राजेन्द्र! सावित्री इत्यादि देवताओं, सिद्धों एवं वैखानसों (विद्धानस) की स्छियां, बिना भगडे ििचत शुभ तीतों तथा कृष्णावतारके विभवको गति हुई ठहरीं । इन्न प्रकार श्रीवेङ्कटेश्छे पवित बिवाहके आश्म्भ होने पर सुन्दर वैवाली वासुदेवका स्नूषाएँ (पुतवधुएँ) इवसुर एवं इषसुर की माता बहुलाको आगे कर प्रसन्न हुई। इस प्रकारका मोत्सव बङ्गां सप्तमीके दिन हुआ । (११) चतुर्दिक्षु च संस्थाप्य कुलशाञ्जलपूरितान् ।। १२ ।। सूत्रेण वैष्टयित्वा तु तन्मध्ये रत्नपीठकम् । संस्थाप्य सम्भ्रमैर्युक्ताः इदमाहुः सुराङ्गनाः ।। १३ ।। 'उत्तिष्ठ पुरुषश्रेष्ठ ! तिष्ठ त्वं सूत्रमण्डले' । स इत्थमुक्तो भगवान्योषितौ पुरतो हरिः ।। १४ ।। प्रोवाच दीनवदन: प्रस्रवक्षेत्रज जलम । पितामह महाप्राज्ञ ! विवाहविभवे मम ।। १५ ।। कः करोत्यभिषेकं तु तैलेनाशीः क्रमेण वै । यस्य नास्त महाराज ! माता वापि िपता तथा ॥ १६ ॥ विवाहे च विपत्तौ च तस्य धिग्जन्ध जीवनम् । भगिन्यो भ्रातरश्चैवं मातुला भागिर्दैवयकाः ।। १७ ।।