पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 वङ्कटशप्रसादन चक्र राज्यमकण्टकम् । श्रुतं महत्वं तीर्थस्य मुनयः किं तपोधनाः ? ।। ५२ ।। तदनन्तर वहां के समी राजाओं ने शंखण को उत्तम थासन पर बैठाकर पवित्र जल से अभिषिक्त कर उस नगर से चले गये । अब उन्होंने अपना राज्य तथा स्वामित्व पाकर श्रीवेङ्कटेश्वर के प्रसाद से यथापूर्व अकटक राज्य किया । यह कहकर सूत जी ने पूछा कि हे ऋषियी ! आपने तीर्थ-माहात्म्य सुना कि नहीं। (५२-५३) इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये भ्रष्टाज्यस्य शंखणनृपस्य राज्यप्राप्तिक्रमवर्णनं नाम अष्टत्रिंशोध्यायोऽत्र षष्ठः ।