पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुक्मपात्रं समादाय तैलपूरितमादरात् । अभ्थाञ्चयत्तदा देवी स्वाशीभिरभिनन्द्य तम् ।। ३५ ।। 602 तब सुन्दरी स्खियों के श्रीनिवासक्षे झेशको विखेकर उनकी पूर्वमुख रत्नके पीढ़ेएर पैठाया । उनके बीच समुद्रकी पुत्री, कमलनयनी लक्ष्मी देवोने तेलसे श्ररे हुए सोचे के पात्रको लेकर, अपचे झाशीर्वादसे उनको अभिनन्दन करके (३५) रोधाछ 'दीर्धायुर्भव गोविन्द ! बहुपुत्रो धनाधिपः । चतुर्दशानो लोकानामेकृच्छत्राधिपो भव ' ।। ३६ ।। श्रीलक्ष्मी बोली-हे गोविन्द ! दीर्घ आयुवाले, अदङ पुत्रवाले एवं इनके स्वामी होओ और चौदक्षु लोकों एकछ स्वामी होो । एवमुक्त्वा तदा देवी साऽभ्यनक्ति स्म माधवम् । सर्दयामास तैलेनातिसुगन्धिना ।। ३७ ।। तदा ददौ ब्रह्मपत्नी चन्द्रकायमीरकर्दमम् । तेन मार्जारतैलेन तथा मृगमदेन च ।। ३८ ।। हरिद्राचूर्णपिष्टैन निमृज्य च वृषाकपिम् । सुमङ्गलैर्वाद्यघोषैः सह सर्वपरिच्छदैः ।। ३९ ।। समन्तात् सर्वविथिषु करिकुम्भैरुपाहृतैः । समन्तात्पुण्यतीर्थस्थपुण्यतीर्थाभिपूरितैः ।। ४० । । सरत्नैः काञ्चनैः कुम्भैः स्तापितोदकमिश्रितैः । अभिषेकं ततश्चक्रे कछुला जगदीशितुः ।। ४५ ।। (३६)