पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

603 आपादौलिपर्यन्तं सा कृत्वोद्वर्तन हरेः । मेते कृतार्थशात्मा सेवया केशवस्य तु ! ४२ ।। ऐशा काङ्कर उस देवीने माधवको उबटन लगाया और अत्यन्त सुगन्धिर तैलसे उनको अंगको मर्दन. किया । । तब ब्रह्माकी पत्नी सरस्वतीने कपूर अतौ भगधान के शरीरको साफ किया । मांगलिक जेः शुडदसे बीच सब परिच्छेदः (पोशाक) पहना लेनेपर, चारों डोर से हाथियोंप लाये गये पवित्र तीर्थमे जलसे भरे तथा चारों ओर रख हुए रत्नजटित सुवर्णमय घटोंसे कमलाने जगदीशक्षा चतस्रस्तु सुवासिन्यः पाणिभिः कलशान्नृप । धृत्वा मौक्तिकतोयैस्तमभ्यषिञ्चत् सुशेश्वरम् ।। ४३ ।। जलैनरराजयामासुः ‘पुत्रवान्धनवान् भव' । इत्याशिषाऽभिवन्दन्त्यः श्रीनिवासं सुराङ्गता ।। ४४ ।। गायन्त्यः शुभगीताति कौङ्कुमैः सलिलैस्ततः । अारार्तिकां माङ्गलिकीं सर्वाश्चक्रुस्तथाऽङ्गनाः ।। ४५ ।। चार सुन्दरियोंने हाथों द्वारा घटको लेकर मोती के जलसे उस देवताओंके देवताका अभिषेक किया और देवताओंकी स्बियींवे श्रीनिवासका “पुखंवाला और धनवाला होो ” इस आशीर्वाद से अभिनन्दन छरती हुई जलसे आरती उतारी और शुभ गीत गाँति हुई सब स्त्रियोंने कुंकुमके जलसे मंगल आरती उसारी . । . .. (४५) तदा ददौ ब्रह्मपत्नी सावित्री वस्वमुत्तमम् । तेन.वस्त्रेण सर्वाङ्ग मार्ज विधिवद्रसा ।। ४६ ।। पार्वती धूपमादाय ददौ लक्ष्मीकराम्बुजे । । धूपयित्वा सुधूपेन विकीर्योज्झितबन्धवान् ।। ४७ ।।