पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

605

रम्भाद्याश्चैव नर्तक्यः सूतमागधवन्दिनः । उपासताऽसने रम्ये पश्यन्तः पुरुषोत्तमम् ॥ ५४ ॥ स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनम् । ब्रह्मा इध्यादि श्रेष्ट देवता, इन्द्र इत्यादि लोकपाल, कश्यप इत्यादि श्रेष्ठ मुनि, वासिष्ठ इत्यादि तपस्वी, सनक्ष इत्यादि योगी, भृगु इत्यादि श्रेष्ठ ऋषी, अर्यमा इत्यादि पितर, तुम्बरु इत्यादि गानदाले, रंधा इत्यादि नाचचेवाली, एवं सूत, मागध और बदीजन स्वाभौ पुरुकरिणीकै दक्षिण तीरपर, पक्षीछे वाहनवाले सुन्दर पुरुषोत्तम को देलुते हुए धासनपर बैठ गये ।

अष्टमीन्दुकलाकारे ललाटे दर्पणस्फुटे ॥ ५५ ॥ ऊध्र्वपुण् दधाराथ श्रीतिदासः सती गति । तदाह कमलां राजन् ! वकुला लोकमातरम् ।। ५६ ।। खो रचय कल्याणि ललाटे कुङ्कुमेन तु । एवमुक्ता देवमात्रा रथा कुङ्कुममालिखत् ।। ५७ ।। तदा मुहूर्तकालस्तु दर्शितो दैवचिन्तकैः । भूषणानि स्वपुत्रस्य पौत्रं तु जगदीशितुः ।। ५८ ।। याचयित्वा महाराज ! कुबेरस्थ सा रमा । आदाय तं ददशथि भगवाचाह तात् नृप ! ।। ५९ ।। के चन्द्रमाके आकारका ललाट में उध्र्वपुष्ट्र धारण किया । हे राजन ! तब कुलाने संसार की माता श्रीलक्ष्मीजीसे छष्ठा-हे कल्याणि. ] ललाट में कुंकुमसे रेखा खींचो । देवकी माता बकुलाके ऐसा उहनेपर लक्ष्मीते कुंकुमकी रेखाको किया ! उसी समय ज्योतियों से मुठूर्तवृा समय दिखाया गया । हे महाराज ! उस लक्ष्मीने अपवै पुढके भूषणोंको भगवान के पौत्र कुदेर से. माँगृकर दिखलाया । हे राजा ! तब भगवांव ने उससे कहा ? (५९)