पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभगवानुवाच सम्भूषय वरारोहे ! भूषणैर्मा वरानने ! । एवमुक्ता हसन्ती सा भूषणैस्तमभूषयत् ।। ६० ॥ पीताम्बरं दधायाशु कटिसूत्रभनध्र्यकम् । स्वणैराभरणैर्वस्त्रैर्भूषितस्तु ततो हरिः ।। ६१ ।। कृश्यात्रिभरद्वाजबसिष्ठादीन्महामुनीन् । वभश्चन्ने विरिञ्चेशविनुतोऽपि विडम्बयन् ।। ६२ ।। सन्ध्यामुपास्य विधिवत्कृत्वा तात्कालिकक्रियाः । वसिष्ठमाहूयोवाच सन्तोषोद्रिक्तमानसः ।। ६३ ।। श्रीभगवान ने बोले-हे क्षेष्ठ मुखवाली वरारोहे ! भुझको भूषणों से सजा दो ऐसा कष्तेपर वह हंसती हुई उनको भूषणे से सजा दा । शीघ्रही भगवान् से स्वयं पीताम्बर और उत्तम कटिसूत्र धारण किया । ! पश्चात वे स्वर्ण भूषण और वस्तों से सजा दिये गये । ब्रह्मा और शिवसे स्तुत भगवान ने कश्यप, य,ि भरद्वाज, वसिष्ठ इत्यादि महामुनियोंको, लौकिक विडम्बना करते हु५, प्रणाम किया और विधिपूर्वक सान्ध्या उपासना करके तथा समय के सब क्षमको समा कर सन्तोष-पूर्ण होकर भगवान यतिष्ठजी को बुलाकर बोले । श्रीभगवानुवाच मुनिश्रेष्ठ वसिष्ठ ! त्वभुत्तरं कार्यमाचर' । वासुदेववचः श्रुत्वा वसिष्ठो वदतां वरः ।। ६४ ।। विरच्य वेदिकां तत्र भौक्तिकैश्चतुरश्रिकाम् । श्रीनिवासं प्रतिष्ठाप्य सङ्कल्पविधिपूर्वकम् ।। ६५ ।। चक्रे पुण्याहंकर्माथ वरयित्वा द्विजन्मनः । अष्टवर्ग:ततश्चक्रे सृष्टिकर्ता पितामहः ।। ६६ ।। . .