पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततो नियुक्तविधिना दत्वा ताम्बूलदक्षिणाः । विप्राणी वेदविदुषां तथा मङ्गलवादिनाम् ।। ६७ ।। 6007 ददुर्देवाः धनं वस्त्रं वासुदेवस्य ये प्रियाः । ततः समाप्य कर्माणि शास्त्रोक्तानि यथाविधि ।। ६८ ।। श्रीभगवान बोले-हे मुनि श्रेष्ठ वसिष्ठ ! आए आगे का कार्य कीजिये । वासुदेवो वचनको सुनकर वक्ताओं में श्रेष्ठ दधिष्ठजीवे वहांपर मोतीछे चौकोन चरणकर पुण्या कर्म किया । तब जगतक्रो वनावेवाले ब्रह्माले अष्ट वगै उपादन किया । तदनन्तरं यथा विधि से वेदके विद्वान ब्राह्मणों दौर मङ्गलके बाजेवालोंकी ताम्बूल दक्षिणा देकर वासुदेवके प्रिय देवताओंझौ इन्होंने धन और कुलदैवमपृच्छत्तं वसिष्ठो वसुधाधिप । स तस्य वचनं श्रुत्वा भगवानाह वै मुन्म् ि ।। ६९ ।। हे राजा ! तब शास्तमें कहे हुए कमको विधिडे साथ पूराकर पसिष्ठजी हरिसे कुलदेवीको पूछा और भगवात के उनसे घनको सुनकर कहा । (६९) श्रीभगवानुवाच भगवत्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठाविधानम् 'वसिष्ठ मम कल्याणी कुलदेवी शर्मी स्मृता । ममापि पाण्डवानां च तात्र कार्या विचारणा ।। ७० ।। क्व चास्ति स दुमश्रेष्ठ' इत्युक्तेऽगस्त्य ऊचिवान् ।