पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

06) प्रादात्तव गोविन्द ! विवाहं कर्तुमुत्सुकः । सहितो धरया सार्ध त्वमागच्छ नृपालथम् ।। ८२ ।। गुरुस्त्वं सर्वलोकानां कृतकृत्यं च मां कुरु । श्रीनिवासवचः श्रुत्वा भूधरो वाक्यमब्रवीत् ।। ८३ ।। श्रीनिवास बोले-हे गोविन्द ! आपकी कृपा से मैं विवाह करवे के लिये सैयार , पृथ्वी के साश शाप राजाक्षे घरपर थाइथे । सब लोकों के आप गुरु है; झाप मुझको कृतार्थ कीजिये । श्रीनिवासाके इस बसमको सुनकर पृथ्वीको घारण मम स्थान महाराज ! बकुलां विद्धि मे सखीम् । क्षेत्रं पक्वम्वदीयं यत्तस्मात् मां त्यक्तुमर्हसि ।। ८४ ।। वराहवचनं श्रुत्वा वासुदेवोऽभ्यभाषत । (८३] श्रीवराह बोले-हे महाराज ! मेरे स्थान पर मेरी सखी बहुलाको जानिये । क्योंकि मेरे खेत एक गये हैं, इसलिये वाप मुझकी छोड़ दीजिये । वरा के क्ष्चनको सुनकर वासुदेव बोले । (८५) कुलदेवीप्रतिष्ठाँ व करिष्ये शरणे तव ! ।। ८५ ।। इत्येवं प्रार्थयन्तं तं श्रीनिवासं परात्परम् । ‘तथा' स्त्वित्यब्रवीद्राजन् ! कोलरुपी हरिः स्वयम्।। ८६ ।। कलशे स्वर्णखचिते मुक्ताराशिं प्रपूर्य च । वस्त्रेण बेष्टयित्वाथ पूजां कृत्वा विधादतः ।। ८७ ।।