पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 वचनं व्याहरच्छीघ्र पितरं पुरुषोत्तमम् ।। ९३ ।। उस चक्रपाणिके अचलको सुनश्र व ब्रह्मा अपने पिता पुरुषोत्तभसे शीघ्र या {९३) ब्रह्मोवाच कृत्वा पुण्याहकर्माणि प्रतिष्ठाप्य कुलेश्वरीम् । नोपवासेन गोविन्द गन्तव्यमिति मे यतिः ।। ९४ ।। मुनयः क्षुधिताः सर्वे बालवृद्धादयस्तथा । वदत्येवं चतुर्वक्त्रे चक्रपाणिरभाषत ।। ९५ ।। ब्रह्मा बोले-हे जोविन्द ! मेरा यञ्च विचार है कि पुण्याकर्म एवं कुलदेवताफी स्थापना झए बिना भोजन किये नहीं चलना चाहिये । मुनि एवं बालक्ष-वृद्ध इत्यादि श्री भूखे हैं । ब्रह्मा ऐसा कहनेपर चक्रपाणि बोले ! श्रीनिवास उवाच “वचनानि महाहषि तव पुत्र ! पितामह ! कथं कार्यमकार्य च नैव जानासि पुत्रक ! ।। ९६ ।। देशकाळाधमालोच्य भाषसे बालिशो यथा । द्रव्याणामयुतं तात ! गतं मे कानने गिरौ ।। ९७ ।। (९५) एवं व्ययं समापन्नं कथं पश्यसि चक्षुषा । ज्ञात्वापि रिक्ततौ वाचा त्वेवमुक्त कथं भवेत् ।। ९८ ।। वदत्येवं स्वपितरि ब्रह्मा लोकपितामहः । तृष्णीमभून्महाराज ! भगवत्पुरतस्तदा ।। ९९ ।। नीलकण्ठोऽब्रवीद्वाक्यं पितरं स्वपितूस्ततः .