पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरुषः पौरुषं यत्नमाचरेलैव भाषयेत्' । एवमुक्त्वा शिवं प्राह कुबेरं पुरुषोत्तमः ।। १०५ ।। 64 श्रीभगवाश् बोले-हे शिव ! सभामें साक्षस कर यह वचन कैसे बोले ? अस्तु इस विवाई के लिये बहुत ऋण देवैवाला याज कौन है? पुरुष यथाशक्ति ठुरेरसे थोलेि । श्रीभगवानुवाच निमित्तं वर्तते किञ्चिदित एहि धनाधिप !' । इत्येवमुक्तो धनदः पितामहसमन्वितः ।। १०६ ।। समुत्तस्थौ सभामध्यात्वरितं शिवसंयुतः । ब्रह्मणा स कुबेदेण शङ्करेण रमापतिः ।। १०७ ।। एकान्ते स्वामितीर्थस्य पश्चिमेऽश्वत्थसन्निधौ । गत्वोवाच धविशालं श्रीनिवासः सतां गतिः ।। १०८ ।। श्रीभगवान बोले-हे धनके स्वामी ! कुछ काम है, यहां आइये । इसता कहे जाने पर कुबेर पितामह और शिव के साथ सभाके बीचसे शीघ्र ही उठे ! और ब्रह्मा, कुबेर और शिव साथ लक्ष्मीपति. सन्तों की गति श्रीनिवास एखान्तमें स्वामीतीर्थ के पश्चिम अश्वत्थ के पास जाकर कुबेरसे बोले । श्रीनिवास उवाच साधयस्व महाभाग ! कल्याणं मे कलौ युगे । दत्वा धनं यावदिष्टं पुत्रस्य चरवाहन' ।। १०९ ।। वासुदेववचः श्रुत्वा वसुपालोऽब्रवीद्धरिम् । श्रीनिवास बोले-हे महाशाग कुबेर ! जितना चाहिये उतना धन मेरे पुन्न ब्रह्माको देकर कलियुगमें मेरे कल्याणका साधन कीजिये । बासुदेवके बचनको सुनकर वसु (धन) के पालमेवाले कुबेर रिसे वोले । (११०)