पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$1 'त्वदधीनं देव ! सर्व जगदेतच्चराचरम् ।। ११० ।। बहूनां जीवराशीनां मध्ये कोऽहं जगत्पते ! । वियोजितेन भवता रक्षितं त्वद्धनं मया ।। १११ ।। तद्दानादानयोः शक्तिर्मम नास्ति खगध्वज । ग्रहीता त्वं च दाता च स्वतन्त्रोऽत्र त्वमेव हि' ।। ११२ ।। शुवत्येवं धतपतौ श्रीपतिर्वाक्यमब्रवीत् । कुबेर बोले-हे देव ! यज्ञ सारा चराचर संसार आपके अधीन है । हे संसारशे स्वामी ! बहुतसे जीवोंके ससूह में मैं कौन हुँ ? आप नियुक्त किये जानेपर मैंने उस क्षनकी रक्षा की है । हे गरुड़ध्वज ! इसलिये उसको लेने और देनेका मुझे कोई अधिकार नहीं है । शाप ही लेहे और देनेवाले है तथा स्वतन्त्र है । कुबेर ऐसा ऋनेपर श्रीनिवास डोदे । {११३) श्रीनिवास उवाच 'एकस्मिन्ब्रह्मदिवसे त्वतारा दश स्मृताः ।। ११३ ।। ममावतारसमये नानयामि धनं गृहात् । भूगतं च धनं राजत्रैव चेष्यामि मद्गृहम् ।। ११४ ।। थायुगं यथाकालं यथादेशं यथावयः । अवतारमहं कुर्वन् रमेऽत्र रमया सह ।। ११५ ।। निमित्तमात्रमपि मे धनं त्वं धनदाऽधुना । युगानुसारिणे देहि देशकालानुसारतः' ।। ११६ ।। स तस्य वचनं श्रुत्वा कुबेरो वाक्यपद्रवीत् ।