पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

617 श्रात्मकार्यनिमित्तं तु कल्याणार्थ कलौ युगे । । वैशाखे शुक्लसभ्यां विलम्बे चैव वत्सरे ।। १२१ ।। निष्काणां राममुद्राणां लक्षाणि च चतुर्दश । द्रव्यं दत्तं धनेशेन वृद्धिग्रहणकारणात् ।। १२२ ।। सवृद्धि दित्सता मूलं स्वीकृतं चक्रपाणिना । विवाहवर्षमारभ्य सहस्रान्ते धनं पुनः ।। १२३ ।। दातव्यं यक्षराजाय श्रीनिवासेन शाङ्गिणा । एकः साक्षी चतुर्वक्तो द्वितीयस्तु त्रिलोचनः ।। १२४ ।। तृतीयोऽश्वत्थराजस्तु वेत्ति सर्वमिदं दृढम्' ! श्रह्मा बोले-ऋणके लेदेवाले श्रीनिवास है; एवं धन के देनेवाले कुबेर है । अयते काभ के लिये, भलाईके लिये, कलियुग में विलम्ब नामक संवत्सरके वैशाख शुक्ल सप्तमी को रामराज्यके मुद्राङा चौदह लाख निरुक द्रव्य कुबेर द्वारा वृद्धि (व्याघ) पाने के लिये दिया गया, और व्याजके साथ मूलधन देनेकी इच्छावाले चक्रपाणि द्वारा स्वीकार झिया गया कि विवाह के बर्ष से लेकर हुजार वर्षके अन्त में यः धन शाङ्गिधारी श्रीनिवाससे पुनः कुबेरको दिया जायगा। प्रथम साक्षी ब्रह्मा, द्वितीय शिव एवं तीसरे यह अश्वत्थराज है। जो छब कुछ पक्का जाता है। इस प्रकारका यष्ठ ऋणपक्ष श्रीनिवासने स्वयं लिखा । ऐवं पत्रार्थभाकण्र्य ऋणपत्रं रमापतिः । इत्येतदृष्णपत्रं तु श्रीनिवासोऽलिखत्स्वयम् ।। १२५ ।। • ' ' ' (१२५) धनं देहि धतेशान ! पखे लिखितमात्रकम् । । एवमुक्तो वसुपतिर्वासुदेवेन् भूमिप ! ।। १२७ ।। : . । 79 ' ' -