पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

618 दद्रौ धनं कुबेरस्तु क्लूप्तसङ्कय वृषाकपेः । दृष्ट्वा तद्धनराशि तु तत्कृरेऽदाद्धरिनृप ।। १२८ ।। इस प्रकार पत्रके अर्थको सुनकर लक्ष्मीपति ऋणपत्रको लिखकर, कुवेरके छाथ में थे उनसे बोले कि हैं धनेश (कुवेर !) पत्र लिखे हुए धन को दीजिये । राजन ! वासुदेवसे इस प्रकार कहे जाने पर वसुपति कुबेरचे श्रीरिके सामने पछमें लिखे अनुसार गिनकर छन्डी ढेरी लगा दी । (१२८) श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसज्जीकरणप्रकार श्रीभगवानुवाच कुबेरमब्रवीद्देवः सम्भारान्नयतं प्रति । आतीयतां तण्डुलं च मितं प्रस्थैर्धरेश्वर ।। १२९ ।। भाषादिकं च सुद्धादीन्गोधूमश्च समानय । गुडतैलमधुक्षीरशर्कराज्यदधीति च ।। १३० ।। वस्त्राणि योग्यमूल्यालि सोत्तरीयाणि चानथ । तिलहिङ्गुमरीवादिजीरसर्षपमेधिकान् ।। १३१ ।। हरिद्राक्तानि कुर्वीथाः वस्त्राणि द्विजयोषिताम् । फुम्बलाश्व धनाधीश कीथन्तामिति चाब्रवीत् ।। १३२ ।। देवानामुत्तरीयं च देवस्त्रीणां दुकूलकम् । पूगीफलानि दिव्यानि नागवल्लीदलानि च ।। १३३ ।। एलालवङ्गकपूरमृगनाभिरसं तथा । माङ्गल्यतन्तुं कन्यार्थ पादाङ्गुष्ठादिमुद्रिकाम् ।। १३४ ।। हस्ताङ्गुलीयकं मेऽद्य कुबेर कुरु शीघ्रतः ' । इति गोविन्दवदतं श्रुत्वासौ निर्मसे क्षणात् ।। १३५ । ।