पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

620 अनि द्वारा अलौकिक अन्नोंका बनाया जाना कुबेर से इस प्रक्षाल कहे जानेपर सज्जनोंकी गति श्रोनिवासले अग्निको बुलाडेके लिये षण्मुखशो भेजा। । वक्ष स्कन्द शीघ्रताले जाए, भगवान क्षी, अज्ञा, कह, अग्निको साथ ले वायु वेग से आ गये ! तब थग्निसे भगवान (१३९); श्रीभगवानुवाच

  • क्षणाद्भक्ष्यान्नशाकादि पच स्वाहासभन्वित ।॥ १३९ ।।

इति नारायणवचः श्रुत्वाऽग्निस्तमभाषत । श्रीभगवान बोले-स्वाहाके साथ क्षण भर भोजन क्रे अन्न और शाष्ट्र इत्यादिको बनाक्षो । नारायणके इस वचनको सुन्झर अग्नि उनसे बोले । (१४०) अग्निरुवाच

  • पाकार्थ भाजनं कृष्ण नास्त्येकमपि मे हरे ! ।। १४० ।।

कार्यः पाको महाराज ! बहूनां भक्तवत्सल !' । इति तस्य वचः श्रुत्वा शाङ्गयति प्रत्यभाषत ।। १४१ ।। अग्नि बोले-हे कृष्ण ! पाक्षके लिये एक श्री भाजन । (बरसद) नहीं है। हे माराज ! हे भक्तवत्सल ! बहुतोंका पाञ्च कैसे होगा ? उनके इस वजनशी सुनकर शाङ्गंधारीले अग्निसे कहा । (१४१) श्रीभगवानुवाच भवतौ भवने तात .किञ्चिज्जाते महोत्सवे । ! : 'भाजनानि महाभाग ! वर्धन्ते वटबीजवत् ।। १४२ ।। भसं कल्याणसमये भाण्डमेकं न दृश्यते । दैवमेव परं मन्ये सर्वेषां सूर्वसाधये ।। १४३ ।।