पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 उपायं श्रुणु सप्तास्य ! पालार्थ भाजनैर्विना । अक्तं स्वाभक्षुरोमध्ये सूपं एापविनाशने ।। १४४ ।। वियद्भङ्गाजले वह्ने ! परमानं गुडान्वितम् । देवतीर्थे शाकमग् तुम्बुतीर्थे तु चित्रकम् ।। १४५ ।। कुमारधारिकातीर्थे भक्ष्याणि विविधानि च । पाण्डुतीर्थे च कर्तव्यस्तिन्त्रिणीरस उत्तमः ।। १४६ ।। व्यञ्जनान्यन्यतोर्थेषु कन्दमूलफलैः सह ? क्रियतई लेह्यपेयानि तीर्थेष्वन्येषु एावरु !” { ॥ १४७ ।। इति देवस्य वान्यादि प्रशशंक्षुर्महर्षयः । तथा च कृताञ्जातवेदा वेदविशारदः ।। १४८ ।। एवं विचित्रकर्माणि हरेवैकुण्ठवासिनः । युगानुसारिणस्तस्य तदद्भुतविडम्बनम् ।। १४९ ।। अचिन्त्यं देवताकार्यमवाङ्मनसगोचरम् । श्रीभगवान बोले-हे तात ! पहे घर में कोई महोस्ट होनेप र, महाभाग ! वटके बीज जैसे भञ्जन बढ़ते हैं; परन्तु मेरे कल्याणके समय एक भी भाजन नहीं दिखलायो पड़ता है । ब किसीके सब साधनों में दैवकी ही बढ़कर भानता हूँ। बिना भाजन के इनके पाक के लिये सात उपाय सुनिये । अन्नौ स्वामि सरोवर, सूप को पापविनाशक झाक्षाय-गङ्गा हे जलमें; हे अग्नि ! गुड़ के साथ उत्तम अल्लो देवतीर्थे में, िित्रणीके उत्तम रसको पाण्डु तीर्थ में एवं कन्द, मूल, और फलोंके साथ शेष व्यज्जनको घन्य तीर्थो में योर लेह्य (वाटवैधो) तथा पेय (पीदेको) भी हे अग्नि ! श्याल्य तीथों में ही बनायो । महर्षियोंते भगवान् क्षे इस वाक्यकी प्रशंसा की, और वेदके जालनेवाले अग्निई भी वैसा ही