पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 असावपि विनीतश्च सर्वविद्वत्परिग्रहः । पितर्युपरते तस्य क्रमायातं धनं गतम् ।। ४ ।। वृत्तिश्च शिथिला जाता पूज्यता न च कुत्रचित् । महाकुलप्रसूतस्य ममेयं वृत्तिरीदृशी ।। ५ ।। अपकीर्तिर्गहत्येषा पूर्वेषां मम सर्वदा । किं कुर्मः कुत्र गच्छाभ' इति चिन्तानहाम्बुधौ ।। ६ ।। मग्नः शनैर्जगामासौ वेङ्कटाद्रेः समीपगम् । आगत्य कापिलं तीर्थ कपिलेश्वर सन्निधौ ।। ७ ।। तत्र स्नात्वा तदारभ्य तीर्थेषु दशसप्तसु । क्रमेण स्नातुमारेभे समारुह्य गिरिं वरम् ।। ८ । और इसी तरह उसका यह पुत्र भी परम विनीत, सर्व विद्वानों से समादरित हुआ । इसके पिता की मृत्यु, होते ही क्रमागत सब धन चला गया और उसकी जीविका भी शिथिल हो गयी । किसी स्थान में पूज्यता न रह गयी । तब वह सोचने लगा । महाकुल में उत्पन्न मेरी यह वृत्ति हो गयी, यह हमारे महान पूर्वजों की भारी अपकीर्ति है, हाय ! अब मैं क्या करूं। कहाँ जाऊँ ! इसी सोच में मग्न वह धीरे-धीरे चलकर वेङ्कटाचल के समीप कपिलेश्वर जी की सन्निधि में कपिलतीर्थ में आकर स्नान करके और भी पर्वत पर चढ़कर अन्य सब्रह (४-८) स्नानेन गतपापश्च चित्तनैर्मल्यसंयुतः । अधित्यकायाभासीनश्चिन्ताशोकपरायण ।। ९ ।। तत्समीपगुहामध्ये ध्यानयोगपरायणम् । सनत्कुमारं योगीन्द्रं ददर्श ज्वलनोपमम् ।। १० ।। अदृष्टपूर्वो, योगीन्द्रो वेति सर्वमयं बुधः । पृच्छाम्येनं हितं किञ्चि'दिति कृत्वा प्रणम्य तम् ११