पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मोवाच सर्वज्ञ सर्वभोक्तारं सर्वेडोकेश्वरेश्वरम् । त्वामेव वेवि गोविन्द न त्वत्तुल्यो न चाक्षिक: ।। १६० ।। कस्मै निवेदयेयं भोः प्रशाधि कमलापते ! । स पुत्रवचनं श्रुत्वा पुत्रमा हसन्निव ।। १६१ ।। ब्रह्मा बोले-हे गोविन्द ! सब कुछ जाननेवाले, खव कुछ भोगनेवाले, सब लोकों के ईश्वर के ईश्वर आप ही को जानता हूँ ! न तो कोई आपके बराबर और न आपसे कोई शक्षिक ही है ? हे कभलाषति ! सिको अधैण करना चाहिये सो झहिये ! . हरि युद्धके वचनको सुनकर युरुकुराटे हुए उससे कहा । (१६१) श्रीभगवानुवाच 'अहोबिलनृसिंहस्य पूजां कृत्वं निवेदय' । इत्युक्तो बासुदेवेन नृसिंहस्यार्पणं नृप ! ।। १६२ ।। ब्रह्मा चकार सर्वेषां मुनीनामपि सम्मतम् । गृहाराधनदेवांश्चाऽमन्याऽन्र्च ततः परम् ।। १६३ ।। अक्षताध्यम्बुगन्धैश्च धूपदीपानुलेपनैः । विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ।। १६४ ।। नाभानन्दसम्पूर्णो हरिस्ताँलौकिकैः समः । परिवेषं ततश्चकुरष्टौ दिक्पालकास्तदा ।। १६५ ।। पात्रसंस्कारपूर्वं च चक्षुस्ते परिवेषणम् । परिवेषं च सम्पूर्णमाकण्यशिमुखाद्धरिः ।। १६६ ।। “एको विष्णुर्महद्भूतं पृथग्भूतान्यचेकशः । वींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगेव्ययः'।। १६७ ।।