पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिनन्द्य तमित्थं ते सुसन्तुष्टा अभुञ्जत । 'भोजनानन्तरं राजन् ब्राह्मणानां यथार्हतः ।। १७३ !! ताम्बूलं दक्षिणां चैव प्रददौ भगवान् हरिः । स विप्रभोजनस्यान्ते स्वयं भोजनमाचरत् ।। १७४ ।। पुत्रण पुत्रपुत्रण भायया बन्धुभयुतः । सात्तिः सलोकपालश्च सशेषो गरुडान्वितः ।। १७५ ।। भोजनान्ते दिनाधीशो राचिस्थानमुपागतः ।. शयनं कृतवान् कृष्ण: पर्यङ्के रयया सह ।। .१७६ । स्वयं निद्राविहीनोऽपि देमे प्राकृतवद्धरिः । ब्रह्मादयः सुरश्रेष्ठाः कश्यपात्रिपुरोगमाः ।। १७७ ।। शयनं चक्रिरे राजत् कन्दरेषु गृहेषु च । वृक्षमूलेषु शैलानां गह्वरेषु दरीषु च ।। १७८ ।। . , ऋषि बोले-आपका अन्न अमृत के तुल्य एवं मुक्तिका साधक है । हे इरि ! पापसे भरे हुए कलियुग में हम धन्य है । उन लोगोंने हरिका इस प्रकारसे अभिनन्दन कर तथा अत्यन्त सन्तुष्ट होकर भोजन किया । हे राजन ! ब्राह्मणोंके भोजनछे. उपरान्त मगवान हृरिने उनको ताम्बूज और यथायोग्य दक्षिणा दी । ब्राह्मणों .के भोजनके उपशन्तपुत, पौत्र, भार्या, बन्धु, अग्नि, लोकपाल एवं गरुड़ सहित भगवान ने स्वयं भोजन किया । भोजनके अन्तर्मे दिनके स्वामी (सूर्य) रात्रिके स्थानमें आये (अर्थात रात्रि हुई) और कृध्णचन्द्रने लक्ष्मीके साथ पलङ्गपर शयन किया । भगवान ने स्वयं निद्राविहीन इोतेपर भी प्राकृत मनुष्यों की तरह रमण किया । हे राजन ! ब्रह्मभा इत्यादि श्रेष्ठ देवता एवं कश्यप, अत्रि इत्यादि मुनिगण भी कन्दरोओं, घरों वृक्षों के नीचे. पर्वतोंकी गुफाओं और धाटियों में सोये । (१७८)