पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

827 भगवदाज्ञया ब्रह्मकृतसैन्एसज्जीकश्ःऽप्रकारः ततः प्रभाते विश्ले श्रीनिवासः सतां गतिः । गरुडं प्रेषयामास ब्रह्माणं प्रति भूमिप ! ।। १७९ ।। स गत्वा वायुवेगेन ब्रह्माणं तल्पसंस्थितम् । प्रत्युवाच महाराज पक्षिराट् परमं वचः ।। १८० ।। भगान की आज्ञा ब्रह्माद्वारा सेनाओं का सजाया जाना हे राजन ! तत्पश्चात स्वच्छ प्रभातखें होनैपर छन्तोंकी गति श्रीनिवासवे ब्रस्याके पास गरुढ़वो भेजा ! हे महाराज ! बहू पक्षिराज गरुड़ पलङ्गपर सोये हुए ब्रहमाझे पास वायु-वेगडे गये और उनसे उत्तम वचन बोले ! (१८०) 'गच्छ तातान्तिक ब्रह्मन् ! वस्त्रालङ्कारभूषितः । हंसमारुह्य चन्द्राभं गन्तुं राजेन्द्रपत्तनम् ।। १८१ । बाद्यन्ती च विचित्राणि वादित्राणि महान्ति च । गजमारोप्य महती भेरी चाद्यानुवाद्यताम् {। १८२ ।। वाहनानि विचित्राणि रथा आन्दोलिका अपि । अलङ्क्रियन्तां राजेन्द्रपुरीं गन्तुं ससंभ्रमम् ।। १८३ ।। ': पक्षिराङ्कवचत् श्रुत्वा पृक्षिवाहननन्दनः । । तियोजयामास तदा बलं देवगणस्य च ।। १८४ ।। . : गजानां च हयानां च वृषभाणां च मण्डलम् । पदातीनां च शूराणां मण्डलं समलङ्कृतम् ।। १८५ ।। ।