पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जियद्राजपुरं प्रति परिक श्रीनिवासगभन्नम् स इत्थमुक्तो भगवान् गरुडस्कन्धास्थितः । ब्रह्माणमग्रतः कृत्वा रुद्रं कृत्वा तु दक्षिणे ।। १९० ।। वामे वायुं ततः कृत्वा कुमारं पृष्ठतस्तथा । रभाषारोपयाधास रथं काञ्चननिर्मितम् ॥ १९१ ।। मातरं बकुल राजन् ! विमानं सूर्यसन्निभम् । समारोप्य महाराज ! भगवान् भक्तवत्सलः ।१.१९२ ।। स्वयं तु गरुडारुढो जगाम च सती गतिः । परिकरोंको साथ श्रीनिवासका आकाशाराजाके नगरको जाना इस प्रकार कहे जावेपर श्रीनिवासूने गरुड़पर चढ़क्षर, ह्याको थायें, रुद्रको दा,ि वायुको बायें और षट्मुखको पीछे करले लक्ष्मीको सोशे बचे हुए रथपर बैठाया और हे राजन ! माता बकुलाको सूर्यके समान प्राणवाले चासरे चन्द्रसङ्काशे वीजयामास मारुत । व्यजवेन विवित्रेण रत्वदण्डेत माधवम् ।। १९४ ।। शेषो दधार राजेन्द्र ! श्वेतच्छत्रं शशिप्रभम् ।। १९३ ।। (१९३) वीजयामास राजेन्द्र विष्वक्सेनः प्रतापवान् । भेरीदुन्दुभिनिघर्षर्वादित्राणां सहास्वनैः ।। ९९५ । । वर्तकैर्नटनैश्चैव हाहाहूयुतोऽञ्जसा । ययौ विभवापन्नः सर्वात्सा सर्वतोमुखः ।। १९६.।