पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे राजेन्द्र ! चन्द्रमाके समान प्रकाशदाले श्वेत ऽलको शेषने धारण किया । चन्द्रमाके समान प्रकाशवाले चाभश्को दाबुदेर हि लाडे लरे । हे राजेन्द्र ! हो गये ! मेरी, दुन्दुमी इत्यादि वाञ्जाओं के बड़े शब्द दे साथ नाच्नेवालों, नट एवं हाहा 630 । गमने वासुदेवस्य देवानापि भूभिप ! ! ऋषीणां पूर्वदेवानां उन्धर्वाणौ तपस्विनाम् }} १९७ ।। सम्मर्दः सम्बभूवाद पशूनां मानुषात्मक्षाम् । ववितानां च बृद्धानां बालानो रक्षसाभ१ि ।.१९८ ।। अन्योऽन्यं कलहस्तत्र वहितानामभूत्तदा । ऋषीणामृषिकन्यानां देवस्त्रीणां च दैवतै !! १९९ है। तत्राधना तु गच्छन्ती मार्गमध्ये भहीपते ! काचिद्भर्तारमालम्ब्य पुत्रमसे निधाय च ।। २० ।। भारमुद्धृत्य शिरसि पद्भ्यामेव स्म गच्छति । तस्मिन्काले महाराजः रथस्थाः सुरयोषितः ।! २०११ ।। पन्थानमनुरुन्धन्त्योऽतर्जयंश्चाधनान् कृशान् । तदा वियोगमापन्ना भन्न सड़ भारपीडिता ।। २०२ ।। कूजन्ती 'नाथ हा नाथ ! वने च त्यक्तुमर्हसि ' । एवमुक्त्वा विप्रपत्नी सपुत्रा पतिता भुवि ।। २०३ ।। रुदिताः शिशवस्तत्र प्रहृष्टास्तत्र केवल । केचित्पयः स्म काङ्क्षन्ति केचिदत्तं महीपते । । भुञ्जन्ति केचित्क्षीरात्रं केचिद्दध्योदयं नृप ।। २०४ ।।