पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

832 ऋग्यजुस्सामाथर्वाचैर्गीयमादो जगद्गुरुः । श्रीपतिः पद्मतीर्थाख्यं महातीर्थं महीपते ।। २०९ ।। आससाद जगद्योनिः सच्चिदानन्दविग्रहः । ससुरासुरगन्धर्वसिद्धसाध्यमरुद्भणः ।। २१० ।। प्राप्तं गरुडमारुद्धं कृष्णद्वैपायनात्मजः । साष्टाङ्गन्यसनं राजन् प्रणिपत्य शुकोऽब्रवीत् । ऋग्वेद, यजुर्वेद, सामवेद, क्षऔर इथर्व वेदसे गाये गये, संसारके शुरु, श्रीपति, जगद्योनि, सच्चिदानन्दके.स्वरूप, पयतीर्थ नामक श्रीनिवास देवता, असुर, गन्धर्व, सिद्ध, साध्य, एवं .भरुक्षुगणके साथ महातीर्थमें पहुँचे और हे राजन ! श्रीशुकदेवमुनि । गरुड़पर चढ़कर आये हुए श्रीकृष्णको साष्टाङ्ग प्रणाभ करके बोले । (२१०) भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः तपश्च सफलं मन्ये कृतं मे पुरुषोत्तम् ।। २११ ।। यो भवान् ब्रह्मरुद्राचैरगम्यो वेदगोचरः । तं भवन्तं प्रपश्यामि तेंत्राभ्यां पुरुषोत्तम ।। २१२ ।। सपुत्रमित्राखिललोकपालं शेषेण लक्ष्म्या च युतं यतोऽहम् । पश्यामि भाग्योदयशालिदग्भ्यो त्वत्पादपूजा सफला. ततो मे ।। २१३ ।। विज्ञापनं मे श्रुणु देवराज ! प्रसादहेतोस्तव वासुदेव । कृत्वा कृपी वेङ्कटशैलनाथ ! भुक्त्वां मदीयं फलकन्दमूलम् इत्युक्तो मुनिच तेच वासुदेवोऽभ्यभाषत ।